दुर्गा सप्तशती जिसे देवी महात्म्य के नाम से भी जाना जाता है, सनातन धर्म में देवी दुर्गा की महिमा का वर्णन करने वाला एक बहुत ही पवित्र ग्रंथ है।
यह मार्कंडेय पुराण का एक भाग है और इसमें कुल 700 श्लोक हैं।
यह ग्रंथ विशेष रूप से नवरात्रि के दौरान पढ़ा जाता है, जो साधक को आत्मविश्वास, भय से मुक्ति और आध्यात्मिक शुद्धि प्रदान करता है।
इसे पढ़ने या सुनने मात्र से नकारात्मक ऊर्जा दूर होती है और जीवन में सुख-समृद्धि आती है।
इसमें देवी के विभिन्न रूपों की बहुत ही प्रभावशाली तरीके से स्तुति की गई है।
दुर्गा सप्तशती पाठ की विधि
दुर्गा सप्तशती पाठ शुरू करने से पहले स्थान को शुद्ध करके देवी दुर्गा की मूर्ति या चित्र के सामने बैठ जाएं।
सबसे पहले गणेश वंदना, फिर नवग्रह और लोकपालों की पूजा करें।
इसके बाद ‘अर्गलास्तोत्रम’, ‘कीलक स्तोत्र’, ‘देवी कवचम्‘ का पाठ करें।
इसके बाद मुख्य 13 अध्यायों का पाठ किया जाता है।
संकल्प के आधार पर प्रतिदिन एक या तीन या पूरा पाठ किया जा सकता है।
पाठ के दौरान उच्चारण स्पष्ट और एकाग्र होना चाहिए।
दुर्गा सप्तशती के पाठ के अंत में कवच, अर्गला, कीलक, सूक्त और अंत में क्षमा प्रार्थना का पाठ करना चाहिए।
पाठ के बाद आरती करें और प्रसाद वितरित करें।
नियमित और भक्तिपूर्वक पाठ करने से व्यक्ति को शत्रु, भय, रोग और कष्टों से मुक्ति मिलती है।
दुर्गा सप्तशती के तीसरे अध्याय के बारे में
दुर्गा सप्तशती या देवी महात्म्य के तीसरे अध्याय में राक्षस महिषासुर के वध का विवरण दिया गया है।
कहानी की शुरुआत देवताओं द्वारा महिषासुर के आतंक से देवी दुर्गा की रक्षा करने से होती है।
महिषासुर की सेना शुरू में देवी द्वारा पराजित होती है, लेकिन वह भैंस के सिर वाले राक्षस के रूप में देवी को सीधे चुनौती देते हुए बड़े क्रोध के साथ लड़ता है।
अपनी ताकत के बावजूद, वह अंततः देवी द्वारा पराजित होता है, जो अपने शक्तिशाली हथियारों से उसका वध करती हैं।
अध्याय में देवी की शक्ति और धर्मियों की रक्षा करने की उनकी क्षमता पर जोर दिया गया है।

॥ ३. महिषासुरवधो नाम तृतीयोऽध्यायः ॥
। ध्यानम् ।
ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियंदेवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम् ।ॐ ऋषिरुवाच ॥ ३.१॥
निहन्यमानं तत्सैन्यमवलोक्य महासुरः ।सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् ॥ ३.२॥
स देवीं शरवर्षेण ववर्ष समरेऽसुरः ।यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः ॥ ३.३॥
तस्य छित्वा ततो देवी लीलयैव शरोत्करान् ।जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ॥ ३.४॥
चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् ।विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः ॥ ३.५॥
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ॥ ३.६॥
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि ।आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥ ३.७॥
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन ।ततो जग्राह शूलं स कोपादरुणलोचनः ॥ ३.८॥
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः ।जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥ ३.९॥
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत ।तेन तच्छतधा नीतं शूलं स च महासुरः ॥ ३.१०॥
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ ।आजगाम गजारूढश्चामरस्त्रिदशार्दनः ॥ ३.११॥
सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् ।हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् ॥ ३.१२॥
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः ।चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥ ३.१३॥
ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः ।बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥ ३.१४॥
युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ।युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः ॥ ३.१५॥
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ।करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥ ३.१६॥
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः ।दन्तमुष्टितलैश्चैव करालश्च निपातितः ॥ ३.१७॥
देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् ।बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥ ३.१८॥
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् ।त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥ ३.१९॥
बिडालस्यासिना कायात् पातयामास वै शिरः ।दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥ ३.२०॥
एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः ।माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥ ३.२१॥
कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् ।लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारितान् ॥ ३.२२॥
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च ।निःश्वासपवनेनान्यान्पातयामास भूतले ॥ ३.२३॥
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः ।सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥ ३.२४॥
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः ।शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥ ३.२५॥
वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत ।लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥ ३.२६॥
धुतशृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः ।श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥ ३.२७॥
इति क्रोधसमाध्मातमापतन्तं महासुरम् ।दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥ ३.२८॥
सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् ।तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥ ३.२९॥
ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः ।छिनत्ति तावत् पुरुषः खड्गपाणिरदृश्यत ॥ ३.३०॥
तत एवाशु पुरुषं देवी चिच्छेद सायकैः ।तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः ॥ ३.३१॥
करेण च महासिंहं तं चकर्ष जगर्ज च ।कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥ ३.३२॥
ततो महासुरो भूयो माहिषं वपुरास्थितः ।तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥ ३.३३॥
ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।पपौ पुनः पुनश्चैव जहासारुणलोचना ॥ ३.३४॥
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः ।विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् ॥ ३.३५॥
सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः ।उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥ ३.३६॥
देव्युवाच ॥ ३.३७॥
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ।मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥ ३.३८॥
ऋषिरुवाच ॥ ३.३९॥
एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् ।पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥ ३.४०॥
ततः सोऽपि पदाक्रान्तस्तया निजमुखात्तदा ।अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥ ३.४१॥
अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः ।तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥ ३.४२॥
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् ।प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥ ३.४३॥
तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः ।जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ३.४४॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्येमहिषासुरवधो नाम तृतीयोऽध्यायः ॥ ३॥
उवाच ३, अर्धश्लोकाः ४१, श्लोकाः ४४, एवमादितः ॥ २१७॥